文档库 最新最全的文档下载
当前位置:文档库 › 梵文大方广40华严经34

梵文大方广40华严经34

34 Vāsantī|

atha khalu sudhana??re??hidārako yena kapilavastu mahānagara?tenopasa?krānta?tā?sthāvarāyā? p?thivīdevatāyā anu?āsanīmanusmaran, ta? duryodhanagarbha? bodhisattvavimok?amanusmaran, tā?bodhisattvasamādhibhāvanā?vipulīkurvan, ta?bodhisattvadharmanayamanuvicintayan, ta? bodhisattvavimok?avikrī?ita?

vicārayan, tā? bodhisattvavimok?aj?ānasūk?mādi? sa?vyavalokayan, ta?bodhisattvavimok?aj?ānasāgaramavataran, ta?

bodhisattvavimok?aj?ānasa?bhedamadhimucyamāna?, ta?bodhisattvavimok?ānantaj?ānābhisa?skāramanugacchan, ta?bodhisattvavimok?aj?ānasamudramavagāhamāna?| sa

kapilavastumahānagara? pradak?i?īk?tya pūrve?a nagaradvāre?a pravi?ya madhye nagara???gā?akasya asthāt| acirāstamite sūrye

sarvabodhisattvānu?āsanī?u pradak?i?agrāhī vāsantyā rātridevatāyā

dar?anaparit??ita?kalyā?amitre?u buddhaj?ānapratilambhani?citabuddhi?samantaj?ānacak?urvi?aya?arīrādhi??hāna? sarvadigabhimukhena

kalyā?amitradar?anacittena udārādhimuktij?ānagarbhasa?j?āgatacetā?

sarvāramba?apras?taj?ānacak?u?

sarvadharmadhātunayaj?ānasāgaraprasarasphara?ānugatena

samā?dhicak?u?ā sarvadigj?eyasāgara? vyavalokayan,

mahāj?ānacak?u?pras?tāvahitā?ayo'drāk?īdvāsantī?rātridevatā?kapilavastuno mahānagarasyordhva?gaganatale vicitrānupamama?ikū?āgāre sarvavaragandhapadmagarbhamahārat nasi?hāsane ni?a??ām,

suvar?avar?ena kāyenābhinīlam?dubahuke?īmabhinīlanetrāmabhirūpā?

prāsādikā?dar?anīyā?sarvābhara?āla?kāravibhū?ita?arīrā?

raktavarāmbaranivasanā? candrama??alāla?k?tabrahmaja?āmaku?adhāri?ī?sarvatārāgrahanak?atrajyotirga?apratibhāsa sa?dar?ana?arīrām| yāvanta?ca tayā vipule sattvadhātau ak?a?āpāyadurgativinipātebhya?sattvā?parimocitā?, tānapi tasyā romavivaragatānadrāk?īt| yāvanta? svargaloke prati??hāpitā?,

yāvanta??rāvakapratyekabodhau sarvaj?atāyā?ca paripācitā?, tānapi tasyā?sarvaromavivaragatānapa?yat| yairnānopāyai?paripācitā?kāyābhinirhārai

rūpābhinirhārairvar?ābhinirhārai?, tānapi tasyā romavivaragatānadrāk?īt| yairgho?ābhinirhārai?

svarā?gābhinirhārairvividhamantradharmanayasaprayogai?paripācitā?, tānapi tasyā romamukhebhyo'nuravamā?āna?rau?īt| yai?kālābhinirhārai?, yairyathā?ayādhimuktasattvānuvartanai?,

yābhirbodhisattvacaryābhirbodhisattvavikramairbodhisattvasamādhivikurvitam ukhairbodhisattvav??abhitā-bhirbodhisattvavihārairbodhisattvāvalokitairbodhis attvavilokitair bodhisattvavikurvābhirbodhisattva-

mahāpuru?asi?havij?mbhitai?, yairbodhisattvavimok?avikrī?itaistayā sattvā?paripācitā?, tānyapi tasyā romavivaragatāni prajānīte sma||

sa tān nānopāyasa?prayuktān dharmanayasāgarān d???vā ?rutvā ca tu??a udagra āttamanā? pramudita?prītisaumanasyajāto vāsantyā rātridevatāyā?sarva?arīre?a pra?ipatya utthāya vāsantī?

rātridevatāmaneka?atasahasrak?tva? pradak?i?īk?tya vāsantyā rātridevatāyā?purata?prā?jali?sthitvā evamāha-mayā khalu devate anuttarāyā?samyaksa?bodhau ci ttamutpāditam| so'ha?kalyā?amitrādhi??hānān sarvabuddhagu?ān sa?pa?yan kalyā?amitrā?ritamātmāna?karomi| dar?aya me devate sarvaj?atāmārga? yatra prati??hito bodhisattvo niryāti

da?abalabhūmau||

evamukte vāsantī rātridevatā sudhana??re??hidārakamevamāh a-sādhu sādhu kulaputra, yastvameva?kalyā?amitrāve?āvi??a?kalyā?amitravacanāni

?u?rū?u?kalyā?amitrānu?āsanyā? pratipadyase| niyamena tva?

kalyā?amitrānu?āsanī?pratipadyamāna?āsannībhavi?yasyanuttarāyā?samyaksa?bodhau| aha? kulaputra

sarvasattvatamovikira?adharmāvabhāsajagadvinayamukhasya bodhisattvavimok?asya lābhinī| vi?amamati?u sattve?u maitracittā,

aku?alakarmapathapratipanne?u karu?acittā, ku?alakarmapathapratipanne?u muditacittā| samavi?amamati?u sattve?ūpek?ācittā, sa?kli??e?u vi?odhanacittā, vi?amagate?u samyakpratipannacittā, hīnādhimuktike?u

udārādhimuktisa?jananacittā, hīnendriye?u mahāvīryavegavivardhanacittā,

sa?sārābhirate?u sa?sāragaticakravinivartanacittā,

?rāvakapratyekabuddhayānābhimukhe?u sattve?u

sarvaj?atāmārgaprati??hāpanacittā| e va?cittamanasikāraprayuktā khalu punaraha? kulaputra anena

sarvasattvatamovikira?adharmāvabhāsajagadvinayamukhena bodhisattvavimok?e?a samanvāgatā||

ye sattvā andhakāratamisrāyā?rātrau parikrānte?u manu?ye?u

bhūtasa?ghānucaritāyā? taskaraga?asa?kīr?āyā?

vi?amacāritrasattvadikcaritāyā?kālābhrameghajālasa?channāyā?

dhūmarajomalasamākulāyā? vi?amavātav???isa?k?obhitāyā?

candrādityajyotirga?arahitāyā? cak?u?kāryāparākramāyā?rātrau sāgaragatā bhavanti, sthalagatā vā parvatagatā vā a?avīkāntāragatā vā vanāntaragatā vā de?āntaragatā vā grāmāntaragatā vā digantaragatā vā vidigantaragatā vā

mārgāntaragatā vā mahāsāgaragatā vā vipannayānapātrā bhavanti, sthalagatā vā vihanyante, parvatagatā vā mahāprapāte?u prapatanti,

mahā?avīkāntāragatā vā annapānavirahitā bha vanti,

vanagahanavetrajālairavasaktā vā anayavyasanamāpadyante, de?āntaragatā vā taskarairhanyante, grāmāntaragatā vā vi?amacāritrā vina?yanti, digantaragatā vā sa?muhyanti, vidigantaragatā vā vimuhyanti,

mārgāntaragatā vā vilayamāpadyante, te?āmaha? kulap utra sattvānā?

nānopāyamukhairlayanabhūtā bhavāmi-yaduta sāgaragatānā?

kālikāvātameghavikira?atāyai kalu?odakātikrama?atāyai

vi?amavātama??alīvikira?atāyai mahormivegavyupa?amanatāyai

āvartabhayavimocanatāyai digudyotanatāyai samyagudakapathapratipādanatāyai tīradar?anatāyai| ratnadvīpopanayanāya mārga? sa?dar?ayāmi sa?grāhakarūpe?a sārthavāhakarūpe?a| kasyacidrājarūpe?a jagarājarūpe?a kūrmarājarūpe?a asurarājarūpe?a

garu?arājarūpe?a kinnararājarūpe?a mahoragarāgarājarūpe?a

sāgaradevatārūpe?a kaivartarūpe?a prati?ara?abhūtā bhavāmi| tacca

ku?alamūlameva? pari?āmayāmi-sarvasattvānā?prati?ara?abhūtā bhaveya?sarvadu?khaskandhavinivartanatāyai| sthalagatānā?sattvānā?

mohāndhakāratamisrāyā?rātrau ve?uka??aka?arkaraka?hallākīr?āyā?ghoravi?oragasa?kīr?āyā? nimnonnatavi?amapracārāyā?

rajore?usamuddhatāyā? vi?amavātav???isa?k?obhitāyā?

?īto??adu?khasa?spar?āyā?vyālam?gendrasābhi?a?kāyā?vadhakataskaraga?ānuvicaritāyā? dhara?yā? diksa?mū?hānā?

sattvānāmādityarūpe?a udgatacandrarūpe?a maholkāpātarūpe?a

vidyunmālāni?cāra?arūpe?a ratnābhārūpe?a grahama??alarūpe?a

nak?atrajyotirga?avimānaprabhārūpe?a devarūpe?a bodhisattvarūpe?a sattvānā?trā?abhūtā bhavāmi| eva?ca cittamutpādayāmi-anena

ku?alamūlena sarvasattvānā?trā?a? bhaveya?

sarvakle?āndhakāravidhamanatāyai| parvataprapātagatānā?sattvānā?mara?abhayabhītānā?jīvitapratilambhāya ya?askāmatāva?agatānā?

kīrti?abdadhvajakāmānā?bhogārthikānā?

lobhāvi??ānāmupakara?aparye??yabhiyuktānā?

lokasa?pattyabhilā?aparamā?ā?putrabhāryāsnehavinibaddhānā?

d???igatagahanaprana??ānā? vividhadu?khabhayopadrutānā?

nānopāyamukhai??ara?abhūtā bhavāmi-yaduta

giriguhāsa?sthānābhinirhāre?a phalamūlabhojanābhinirhāre?a jalapathodapānābhinirhāre?a ?īto??apratipak?ābhinirhāre?a samyakpathanidar?anena kalavi?karūtanirgho?e?a mayūrarājanikūjagho?e?a au?adhijvalanāvabhāsarūpe?a parvatadevatāprabhārūpe?a|

giriguhādarivivaragatānā? vividhadu?khopadrutānā?

timirāndhakāravinivartanatāyai samap?thivītalābhinirhāre?a ?ara?abhūtā bhavāmi| eva?ca cittamutpādayāmi-yathā ahame?ā?parvatagatānā?sattvānāmārak?ā? karomi, evamahame?ā?

sa?sāraparvatagiriprapātapatitānā?jarāmara?agrahābhinivi??ānā?

?ara?abhūtā bhaveyam| vanagahanajālasa?saktakānāmapyaha?sattvānā?tamondhakārāyā?rātrau vipulavi?ayav?k?avividhopasthānā?

vividhat??odakaka??akadrumalatoparud dhamārgā?ā?

nānādrumalatāvanagahanaprāptānā?

?ārdūlanaditanirgho?asa?trastah?dayānā?kāryāparipūrisamākulacittānā?vividhabhayopadravopas???ānā? vanagahanani?sara?adi?amaprajānatā?samyaggamanapathasa?dar?ayitrī bhavāmi| eva? ca

cittamutpādayāmi-anena ku?alamūlena vividhad???igahanagatān

sattvā?st???ājālasa?saktān vicitrasa?sāradu?khabhayopadrutān

sarvadu?khebhya? parimocayeyam| a?avīkāntāragatānāmapyaha?

sattvānāmandhakāraprāptānā?nānopāyamukhai? sukha? sa?janayya

mārga? sa?dar?ya etānabhayak?eme prati??hāpya eva?

cittamutpādayāmi-anena ku?alamūlena sa?sāra?avīkāntāraprāptān sattvān durgatipathapratipannān sarvadu?khebhya? parimocya atyantayogak?eme sarvaj?atāmārge prati??hāpayeyam| de?ajanapadāvi??ānapyaha? kulaputra sattvānabhinive?ādhikārika? du?kha? pr atyanubhavamānān vividhairudbadhyamānopāyaistato janapadābhinive?āduccālya eva?cittamutpādayāmi-anena ku?alamūlena sarvasattvān

skandhālayābhinive?āduccālya anālayasarvaj?aj?āne prati??hāpayeyam|

grāmagatānapyaha?kulaputra sattvān

g?haniketabandhanabaddhānandhakāratamisrāyā?rātrau

vividhag?hāpaddu?khitān nānodvegamukhairudbadhya

sa?janitasa?vegacittān dhanadānena sa?g?hya samyak prī?ayitvā anikete dharme prati??hāpya eva?cittamutpādayāmi-anena ku?alamūlena sarvasattvān svāyatanagrāmasa?ni?ritān sa?sārag ativi?ayagocarāduccālya sarvaj?atāgocare prati??hāpayeyam||

ye ca kulaputra andhakāratamisrāyā?rātrāvekaika?a?pūrvādidigvidik?u sarvadiksa?mū?hā bhavanti, same?u p?thivīprade?e?u

vi?amaprapātasa?j?ina?, unnate?vavanatasa?j?ina?,

avanate?ūnnatasa?j?ina?, te?āmaha?digmārgade?asa?mū?hānā?

nānāvidhairupāyairavabhāsa? k?tvā ni?kramitukāmānā?dvāra?

sa?dar?ayāmi| gantukāmānā?mārga? sa?dar?ayāmi| taritukāmānā?

tīrtha? sa?dar?ayāmi| prave??ukāmānā? bhavana? sa?dar?ayāmi| vilokayitukāmānā?di?a? sa?dar?ayāmi| nimnonnate p?thivītala?

sa?dar?ayāmi| samavi?amān p?thivīprade?ān vividhāni ca rūpagatāni

sa?dar?ayāmi| mārgākrāntānā?grāmanagaranigamarā??rarājadhānī?

sa?dar?ayāmi|

gharmat??ārtānāmutsasarohradata?āgapu?kari?īnadīvanodyānārāmarama?īyāni sa?dar?ayāmi| pri yaviprayogotka??hitānā?

mātāpit?putradāramitrāmātyaj?ātisālohitān vividhāni ca manāpāni rūpagatāni sa?dar?ayāmi| eva?ca cittamutpādayāmi-yathāhame?ā?

sattvānāmandhakāratamisrāyā?rātrau timiropahatanetrā?ā?

diksa?mū?hānāmāloka?karomi, avabhāsa?janayāmi

vividharūpagatavij?aptaye, evamevāha?dīrghasa?sārarātrāvupapannānā?sarvadiksa?mū?hānāmavidyāndhakāraprāptānāmaj?ānapa?alāvanaddhaj?āna cak?u?ā? sa?j?ācittad???iviparyastānām anitye nityasa?j?inā?

du?khedu?khasa?j?inā?anātmani ātmasa?j?inām a?ubhe ?ubhasa?j?inā?d??hātmasattvajīvapo?apudgalagrahasa?ni?ritānā?

skandhadhātvāyatanasa?ni?ritānā?

hetuphalasa?mū?hānāmaku?alakarmapathadikpratipannānā?

prā?ātipātināmadattādāyinā?kāmamithyācāri?ā? m??āvādinā?pai?unyānā?pāru?ikā?āmasa?bhinnapralāpināmabhidhyālūnā?vyāpannacittānā?

mithyād???igatānāmamāt?j?ānāmapit?j?ānāma?rāma?yānāmabrāhma?yānāma nindyaj?ānāma-puru?aj?ānānāmadharmarāgaraktānā?

vi?amalābhābhibhūtānā?mithyād???idharmaparītānā?

tathāgatānabhyākhyāyikānā?dharmacakrāntavādapratipannānā?

māradhvajadharā?ā?bodhisattvaghātinā?mahāyānavidve?ikā?ā?bodhicittavicchindikānā? bodhisattvavivar?akānā?

māt?ghātadrohi?āmanapakāravairi?āmāryāpavādakānāmasatpuru?ādharmasa mācāragocarā?ā?staupikasā?ghikavastudrohi?ā?

mātāpit?vipratipannānāmānantaryakarmakāri?ā? mahāprapātābhimukhānā?sattvānā?mahāpraj?ālokena avidyāndhakāra?vidhūya anuttarāyā?samyaksa?bodhau samādāpya samantabhadre?a mahāyānena

da?abalaj?ānabhūmimārga? sa?dar?ayeyam| tathāgatabhūmimapi

tathāgatavi?ayamapi sarvaj?aj?ānanayasāgaramapi buddhaj?ānago caramapi buddhavi?ayamapi da?abalaparini?pattimapi buddhadhāra?ībalamapi sarvabuddhaika?arīratāmapi sa?dar?ayeyam| sa?dar?ya cainān sarvabuddhasamatāj?āne prati??hāpayeyam||

glānānāmapyaha?kulaputra sattvānā?dīrghavyādhiparikhinnānā?durbala?arīrā?ā? jīr?ānā? v?ddhānā?jarābhibhūtānāmanāthānā?

k?pa?ānā?ca daridrā?ā?vilayagatānā?vide?aprāptānā?

vidikpratipannānā?bandhanagatānā?kāra?āprāptānām aparādhinā?

rājabandhots???ānā?jīvitoparodhabhayaparitrā?āya avati??hāmi| sāha?kulaputra glānānā?sattvānā?sarvopāyairvyādhyapanayanāya pratipadyāmi| jīr?ānā?jarābhibhūtānāmupasthānaparicaryopakara?āvighātai? sa?graha?karomi| anāthānā?sattvānā?sānāthya? karomi| k?pa?adaridrā?ā?dhanakanakaskandhena sa?graha?karomi vinipātagatānā?samānārthatayā sa?graha?karomi| vide?aprāptānā?svade?amupanayāmi| vidikpratipannānā?samyagdi?amupanayāmi| bandhanagatān bandhanebhyo vipramok?ayāmi| kāra?āprāptānā?kāra?ādu?khebhyo vipramok?ayāmi| aparādhino rājavadhyots???ān jīvitā?vāsaprāptān karomi| eva? ca cittamutpādayām i-yathāhame?ā?sattvānā?vividhabhayopadravaparitrā?e prati?ara?a?bhavāmi, evamahametānanuttare?a dharmasa?grahe?a

sa?g?hya sarvakle?ebhya? parimocayeyam|

jātijarāvyādhimara?a?okaparidevadu?khadaurmanasyopāyāsebhya?samatikrāmayeyam| sarvadurgativinipātab hayebhya? parimocayeyam|

kalyā?amitraparigrahe prati??hāpayeyam| dharmaratnadānasa?grahe?a

sa?g?h?īyām| anavadye karma?i niyojayeyam| tathāgata?arīravi?uddhaye samādāpayeyam| atyantājarāmara?adhātuprativedhe prati??hāpayeyam|| mithyāmāgārgatipannānāmapya ha?kulaputra sattvānā?

vividhad???igatagahanābhinivi??ānā?mithyāsa?kalpagocarā?ā?

vi?amakāyavā?bhanaskarmasamudācāri?āmasa?v?tacāri?ā?

nānāvratatapa?-sa?ni?ritānāmasamyaksa?buddhe

samyaksa?buddhasa?j?inā? samyaksa?buddhe ca

asamyaksa?buddhasa?j?inā??arīrātāpanaparitāpanaprayuktānām utsasarohradata?āganadīparvataprasrava?adigvidikpra?āmaparāya?ānā?

pāpamitrava?agatānā?nānopāyamukhai?prati?ara?abhūtā bhavāmi| tata etān pāpakād d???igatāt sarvadurgatiprapātapathādvinivartayāmi| laukikāyā?ca samyagd???au prati??hāpya divyamānu?ikāyā? sa?pattau sa?niyojayāmi| eva?ca cittamutpādayāmi-yathāhametān

sattvāneva?rūpādvi?amapratipattidu?khātparimocayāmi, evamaha?sarvasattvānārye lokottare pāramitāmārge prati??hāpya

sarvaj?atāyāmavaivartyān k?tvā samantabhad re?a mahāpra?idhānena sarvaj?atāyāmupanayeyam| na ca bodhisattvabhūmeruccaleyamavinivartya sarvasattvadhātum||

atha khalu vāsantī rātridevatā tasyā?velāyāmetameva sarvasattvatamovikira?adharmāvabhāsajagadvinayamukha?bodhisattvavimok?adi?a?bhūyasyā mātrayā sa?dar?ayamānā

buddhādhi??hānena da?a di?o vyavalokya sudhana??re??hidāraka?

gāthābhiradhyabhā?ata—

mohaavidyatamovigamārtha?

dharmaprabhāvitasa?janayāya|

kālamavek?ya jagatsukhanetā

e?a vimok?anayo mama ?ānta?||1||

maitri mamā vipulā suvi?uddhā

kalpa ananta subhāvita pūrve|

apāya pharitva prabhāsami loka?

eta nayottara sudhana sudhīrā||2||

karu?asamudra mamāmita loke

sa?bhavu yatra triyadhvajinānām|

yena jagasya dukha?pra?amemī

eta nayottara sudhana sudhīrā||3||

lokasukhānyabhinirharamā?ā

sa?sk?ta ārya sukhāni ca yāni|

prīti udagra pramodami tena

otara eta naya? jinaputra||4||

sa?sk?tado?aparā?bhukha nitya?

?rāvakaj?ānavimuktiphale ca|

buddhabala?pari?odhayamānā

otara eta naya? jinaputra||5||

cak?u mamā vipula?pari?uddha?

ye na da?addi?i pa?yami k?etrā|

te?u ca k?etratale?u svaya?bhūn

pa?yami bodhidrumendrani?a??ān||6|| lak?a?ama??ita buddha?arīrān

nānavicitraprabhots?jamānān|

ra?misamudrapramu?canaromān

pa?yami buddhasahasra par?ābhi?||7|| te?u ca k?etrapathe?u ya sa ttvā?sarvacyutīupapattimukhe?u|

pa?yami te gatisāgari bālā?

sa?saramā?a svakarmanubhonti||8|| srotasamudra mamātivi?uddho

yatra samosari ?abda a?e?ā?| sarvajagasya ya mantrasamudrāsarva ?ru?itva dharemi sm?tīye||9|| sarvasvarā?ganiruktirutebhi-

rgho?a ala?k?tu apratimānām|

yo hi pravartati cakru jinānā?

ta?ca ?ru?itva dharemi sm?tīye||10|| ghrā?abala? vipula?suvi?uddha?dharmasamudranaye?u asa?gam| sarvavimok?avihāraprave?a?

otara eta naya? jinaputra||11||

jihva mamā vipula suprabhūtā

tāmratanū ratanābha vi?uddhā|

yāya j?apemi yathā?aya sattvān otara eta naya? jinaputra||12|| dharma?arīru mamātivi?uddha?sarvatriyadhvasamantasthitānām|

rūpa?arīru yathā?aya sattvā?

pa?yi?u te?vadhimuktibalena||13|| cittamasa?gamanāsrava mahya?

gho?arūta?yatha meghanināda?| tatra samosari sarvanarendrān

no ca vikalpana vidyati mahyam||14||

k?etratale?u acintiya sattvā?

te?a prajānami cittasamudrān|

indriyaā?aya jānami te?ā?

no ca vikalpana vidyati mahyam||15||

?ddhi mamo vipulā susamāptā

kampayi k?etra acintiyāya|

kāyaprabhāya prabhāvatu yeno

sarva sudurdama sattva damemi||16||

pu?ya mamo vipula?pari?uddha?

ak?ayako?a samantaviyūham|

yena pravartayi pūja jinānā?

bhoti ca sarvajagatyupajīvyam||17||

praj?a mamo vipulā suvi?uddhā

yāya prajānami dharmasamudrān|

sa??aya chindami sarvajanānā?

otara eta naya? jinaputra||18||

buddhasamudra aha?avatīr?ā

sarvi triyadhvi nayottaramānā |

te?u ca otaramī pra?idhāna?

e?a nayo atula?susamāpta?||19||

sarvaraje ahu k?etrasamudrān

pa?yami caiva triyadhvaprave?ān|

tatra ca pa?yami buddhasamudrā

te?a samantatala?nayabhūmim||20||

pa?ya virocana bodhivibuddha?

sarvadi?āsu spharitvana k?etrā|

sarvaraja?pathi bodhidrumendre

sāntima dharma nisarjayamānam||21||

atha khalu sudhana??r e??hidārako vāsantī?

rātridevatāmetadavocat-kiyaccira? sa?prasthitāsi devate anuttarāyā?samyaksa?bodhau? kiyaccira?pratilabdha?ca te'ya? vimok?a?, yasya pratilambhāttvameva?rūpayā sattvārthakriyayā pratyupasthitā? evamukte

vāsantī rātridevatā sudhana??r e??hidārakamevamāha-bhūtapūrva? jinaputra atīte'dhvani sumeruparamā?uraja?samānā?kalpānā? pare?a pra?āntaprabho nāma kalpo'bhūtpa?cabuddhako?ī?ataprabhava?| tatra ratna?rīsa?bhavā

nāma lokadhāturabhūt| tasyā?khalu punarlokadhātau

ratnacandrapradīpaprabhānāma madhyamā cāturdvīpikā| tasyā?

padmaprabhā nāma rājadhānī| tatra rājadhānyā?sudharmatīrtho nāma

rājābhūt dhārmiko dharmarājā cakravartī caturdvīpe?vara?saptaratnasamanvāgata?| sa tāmaka??akā?mahāp?thivī?

sasāgaragiriparyantā? dharme?ābhinirjitya adhyāvasati sma||

tasya sudharmatīrthasya rāj?o dharmamaticandrā nāma bhāryābhūt| sā

rātryā?pūrve yāme madanamattā ratikrī?āpari?rāntā madhyame

yāme'nta?puramadhyagatā prasuptā| atha tasyā?padmaprabhāyā

rājadhānyā?pūrve?a ?amatha?rīsa?bhave mahāvana?a??e sarvadharmanigarjitarājo nāma tathāgata?sarvavyūhaprabhāma?irāja?arīre sarvabuddhavikurvitaprabhave mahābodhiv?k?e'nuttarā?

samyaksa?bodhimabhisa?buddha?| tenāsau sarvo ratna?rīsa?bhavo lokadhāturanekavar?ayā udārayā prabhayā sphu?āvabhāsito'bhūt| tasyā? ca padmaprabhayā?rājadhānyā?suvi?uddhacandrābhā nāma rātridevatā abhūt| sā tā?dharmamaticandrā?rājabhāryāmupasa?kramya

ābhara?asa?gha??ana?abdena prabodhya evamāha-yatkhalu rājapatni

jānīyā?-?amatha?rīsa?bhave mahāvana?a??e sarvadharmanigarjitarājo nāma tathāgato'nuttarā? samyaksa?bodhimabhisa?buddha?| sā tasyā

rājabhāryāyā? purato vistare?a buddhagu?avar?a? buddhavikurvita?samantabhadrabodhisattvacaryāpra?idhāna? ca sa?prakā?ayāmāsa| sā khalu puna?kulaputra rājabhāryā tathāgataprabhāvabhāsitādhyā?ayenānuttarā?samyaksa?bodhimabhisa?prasthitā| tasya tathāgatasya

sabodhisattva?rāvakasa?ghasya mahānta?pūjāsatkāramakār?īt| tatki?manyase kulaputra anyā sā tena kālena tena samayena dharmamaticandrā

nāma rājabhāryā abhūt? na khalveva? dra??avyam| aha?sātena kālena tena samayena dharmamaticandrā nāma rājabhāryā abhūvam||

sā aha?kulaputra tenābhilā?ike?a cittotpādena tena ca tathāgatāvaropitena ku?alamūlena sumeruparamā?uraja?samai?kalpairna jātu durgati?ūpapannā| na narake, na tiryagyonau prete?u vā,na jātu hīnakule?ūpapannā| na

jātvindriyavikalābhūvam| na jātu du?khitābhūvan| sadā aha? deve?u devamāhātmya? pratilabhya manu?ye?u ca manu?yamāhātmya?na jātu kalyā?amitravirahitā abhūva? yaduta buddhabodhisattvai?| na jātu vi?ame?u kāle?ūpapannā| sā kha lvaha?kulaputra buddhānubuddhe?u

ku?alamūlānyavaropayamā?ā sumeruparamā?uraja?samān kalpān sukhena ?amena k?eme?a mārge?a āgatā| na ca tāvanme bodhisattvendriyā?i

parini?pannāni||

te?ā?sumeruparamā?uraja?samānā?kalpānāmatikrāntānāmito bhadrakalpātpūrv a?da?ānā?kalpasahasrā?ā?prathamastena kālena

a?okavirajo nāma kalpo'bhūt rajovimalateja??rīnāmni lokadhātau| sa khalu puna? kulaputra rajovimalateja??rīrlokadhātu? kli??avi?uddho'bhūt

pa?cabuddhotpāda?ataprabhava?| te?ā? khalu puna?pa?cānā?

buddha?atānā? prathama?sumerudhvajāyatana?āntanetra?rīrnāma tathāgato

loka udapādi vidyācara?asa?panna? sugato lokavidanuttara?

puru?adamyasārathi??āstā devamanu?yā?ā?ca buddho bhagavān| aha? ca praj?āvabhāsa?rīrnāma ?re??hidārikā abhūva? vighu??akīrte??re??hino duhitā abhirūpā prāsādikā dar?anīyā paramayā ?ubhavar?apu?kalatayā samanvāgatā| sā ca suvi?uddhacandrābhā rātridevatā pra?idhānava?ena virajovatyā?

cāturdvīpikāyā?lokadhātau vicitradhvajāyā?rājadhānyā?vi?uddhanetrābhā nāma rātridevatā abhūt| tayā me rātryā?pra?āntāyā?

?ayitayormātāpitrostadg?ha?kampayitvā udāre?āvabhāsena svarūpa?

sa?dar?ya buddhagu?avar?a?bhā?itvā sa tathāgata?

prathamasaptāhābhisa?buddho bodhima??ani?a??a? sa?dar?ita?| sā aha?sārdha?mātāpit?bhyā?mahatā ca j?ātisa?ghena tā?

suvi?uddhacandrābhā?rātridevatā? purask?tya tasya

tathāgatasyāntikamupasa?krāntā| tato mayā tasya tathāgatasya udārā?

pūjā? k?tvā sahadar?anena jagadvinayabuddhadar?anaprabhavo nāma

samādhi? pratilabdha?| tryadhvatalaj?ānāvabhāsama??ala?ca nāma samādhi?pratilabdha?, yasya pratilambhānmayā te sumeruparamā?uraja?samā?kalpā anusm?tā?| tacca me bodhicittamāmukhībhūtam| tayā me tasya

tathāgatasyāntikāddharmade?anā??rutvā e?a

sarvasattvatamovikira?adharmāvabhāsajagadvinayamukho nāma bodhisattvavimok?a? pratilabdha?, yasya

pratilambhādda?abuddhak?etraparamā?uraja?samā?llokadhātūn kāyena spharāmi| ye ca te?u lokadhātu?u tathāgatā?, te sarve mama cak?u?a

ābhāsamāgacchanti| te?ā?ca pādamūlagatamātmāna? sa?jānāmi| ye ca

te?u lokadhātu?u sattvā upapannā?, te'pi sarve mama cak?u?a

ābhāsamāgacchanti| te?ā?ca rutavimātratāsa?keta?prajānāmi|

cittā?ayendriyādhimuktī?ca prajānāmi| pūrvāntakalyā?amitre?u ca paripāka?prajānāmi| yathā?ayasa?to?a?a? cai?ā?kāyamādar?ayāmi||

sa ca me vimok?a? praticittak?a?a? vivardhate| tadvimok?acittānantare?a cittena lokadhātu?ataparamā?uraja?samāni buddhak?etrā?i kāyena spharāmi| tadanantare?a cittena lokadhātusahasraparamā?uraja?samāni buddhak?etrā?i kāyena spharāmi| tadanantare?a cittena

lokadhātu?atasahasraparamā?uraja?samāni buddhak?etrā?i kāyena spharāmi| eva? praticittak?a?a?

yāvadanabhilāpyānabhilāpyalokadhātuparamā?uraja?samāni buddhak?etrā?i kāyena spharāmi| ye ca te?u buddhak?etre?u tathāgatā?, sarve te mama

cak?u?a ābhāsamāgacchanti| te?ā?ca pādamūlagatamātmāna? sa?jānāmi| yā ca t e?ā?buddhānā?bhagavatā?dharmade?anā, tā?sarvāmudg?h?āmi, dhārayāmi sa?pradhārayāmi upadhārayāmi| te?ā?ca tathāgatānā?

pūrvayogasamudrān pra?idhānasamudrānavatarāmi| yā ca te?ā?

tathāgatānā? buddhak?etrapari?uddhi?, tāmapi ca sarvā?

buddhak?etrapari?uddhaye'bhinirhārāmi| ye ca sattvāste?u

lokadhātusamudre?ūpapannā?, te'pi sarve mama cak?u?a ābhāsamāgacchanti| yatpramā?ā?ca te?ā?sattvānāmā?ayendriyādhimuktibhedā?,

tatpramā?abheda?kāyamadhiti??hāmi yaduta e?ā?

paripākavinayamupādāya| eva? praticittak?a?ame?a vimok?o vivardhate dharmadhātuprasarasphara?avivardhanayogena| etamaha? kulaputra sarvasattvatamovikira?adharmāvabhāsajagadvinayamukha?bodhisattvavimok?a?jānāmi| ki?mayā

?akyamanantamadhyasamantabhadrabodhisattvacaryāpra?idhiniryātānā?bodhisattvānā?dharmadhātusāgaranayaprasaraprave?ava?avartinā?sarvabodhisattvasamudāgamaj?ānavajraketusamādhivikrī?itānā?sarvalokadhātu?u

sarvatathāgatava??asa?dhāra?amahāpra?idhānaniryātānā?

sarvalokadhātuprasaracittak?a?apari?odhanamahāpu?yasāgaraparini?pannānā? praticittak?a?a?sarvadharmadhātuparipākavinayaj?ānava?avartinā?sarvalokadhātu?u

sarvasattvasarvāvara?amahāndhakāravidhamanaj?ānādityacak?u?ā?sarvasattvadhātumahāyānavij?apanavikramā?ā?

sarvajagatkā?k?āvimativicikitsātimiravidhamanamaticandrā?ā?

sarvabha vasamudrābhinive?occalanavi?uddhagho?asvarama??alānā?sarvadharmadhāturaja?pathi vikurvitasa?dar?anava?avartinā?tryadhvatalaj?ānama??alāsa?bhinnānā?caryā?j?ātum, gu?ān vā vaktum, gocaro vā avatartum, vimok?avikrī?ita?vā sa?dar?ayitum||

gaccha kulaputra, iyamihaiva magadhavi?aye bodhima??e samantagambhīra?rīvimalaprabhā nāma rātridevatā prativasati, yayā ahamanuttarāyā? samyaksa?bodhau cittamutpāditā, puna?puna?ca

sa?coditā| tāmupasa?kramya parip?ccha-katha? bodhisattvena bodhisattvacaryāyā??ik?itavyam, katha? pratipattavyam||

atha khalu sudhana??re??hidārako vāsantī?

rātridevatāmābhigārthābhirabhya??au?īt—

pa?yami kāyu tavādya vi?uddha?

lak?a?acitritu meru yathaiva|

lokaabhyudgata lokavibhāsi

ma?ju?irī yatha rūpa?irīye||22||

dharma?arīru tavātivi?uddha?

sarvatriyadhvasama? avikalpam|

yatra samosari loka a?e?a?

sa?bhavate'tha vibhoti asa?gam||23||

pa?yami sarvagatiprasare?u

kāyu tava pratibhāsavibhaktam|

romamukhe?u ca pa?yami tubhya?

tārakasa?gha sajyoti?acandrān||24||

cittu tavā v ipula?suvi?uddha?

yena sphu?a? gagana?va di?āsu|

yatra samosari sarvanarendrā

j?ānamakalpamala? varu tubhyam||25||

k?etrarajopama megha vicitrā

ni?cari?ū tava romamukhe?u|

te ca pharanti da?addi?i buddhān

sarvaviyūha pravar?ayamā?ā?||26||

sarva jagopama kāya anantā

ni?cari?ū tava romamukhe?u|

te ca da?addi?i loku pharitvā

nānaupāya vi?odhayi sattvān||27||

romamukhe?u acintiya k?etrā

pa?yami nānaviyūhavicitrā|

ye tvaya ?odhita sattvagatī?u

te?a yathā?ayasa?bhuta sarvān||28||

lābha sulabdha sujīvitu te?ā?

ye tava nāma ???onti udagrā?|

ye'tha ca dar?aname?i narā?ā?

bodhipathābhimukhā?ca bhavanti||29||

kalpa acintiya vāsu apāye

dar?anahetu tavotsahitavya?|

yatti ?rave?a prahar?itacittā

dar?anamātra ?amesi ca kle?ān||30||

k?etrasaha srarajopama kāyā-

stvād??a tāntaka kalpa bhaveyu?|

var?a bha?ettava romamukhasya

var?ak?ayo'sya bhavenna kadācit||31||

atha khalu sudhana??re??hidārako vāsantī?

rātridevatāmābhirgāthābhirabhi??utya vāsantyā rātridevatāyā?pādau

?irasābhivandya vāsantī?rātridevatāmaneka?atasahasrak?tva?

pradak?i?īk?tya puna? punaravalokya avit?pta eva kalyā?amitraparyupāsanena vāsantyā rātridevatāyā antikāt prakrānta?||32||

相关文档
相关文档 最新文档